Advertisements
Advertisements
Question
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – अन्यः + अपि
Solution
अन्योऽपि – अन्यः + अपि
APPEARS IN
RELATED QUESTIONS
बुद्धिमती कुत्र व्याघ्र ददर्श?
सर्वदा सर्वकार्येषु का बलवती?
प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
व्याघ्रः किं विचार्य पलायित:?
लोके महतो भयात् कः मुच्यते?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
सन्धिं / सन्धिविच्छेदं व कुरुत-
एकैक: – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा पर्यायपदं लिखत-
पत्नी –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
प्रथमः – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
बुद्धिहीना – ______