English

पाठात् चित्वा विपरीतार्थकं पदं लिखत- प्रथमः – ______ - Sanskrit

Advertisements
Advertisements

Question

पाठात् चित्वा विपरीतार्थकं पदं लिखत-

प्रथमः – ______

Fill in the Blanks

Solution

प्रथमः – द्वितीयः

shaalaa.com
बुद्धिर्बलवती सदा
  Is there an error in this question or solution?
Chapter 2: बुद्धिर्बलवती सदा - अभ्यासः [Page 17]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 7. (आ) (क) | Page 17

RELATED QUESTIONS

बुद्धिमती कुत्र व्याघ्र ददर्श?


 भामिनी कया विमुक्ता?


व्याघ्रः कस्मात् बिभोति?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


लोके महतो भयात् कः मुच्यते?


जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

तत्र राजसिंहो नाम राजपुत्रः वसति स्म।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।


सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – अन्यः + अपि


पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______


पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______


पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अधुना – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

बुद्धिहीना – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×