Advertisements
Advertisements
Question
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______
Solution
अवेला – वेला
APPEARS IN
RELATED QUESTIONS
बुद्धिमती कुत्र व्याघ्र ददर्श?
सर्वदा सर्वकार्येषु का बलवती?
व्याघ्रः कस्मात् बिभोति?
प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
व्याघ्रः किं विचार्य पलायित:?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
सन्धिं / सन्धिविच्छेदं व कुरुत-
पितुर्गृहम् – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
एकैक: – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – यत्र + आस्ते
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-
(क) | ददर्श | (दर्शितवान्, दृष्टवान्) |
(ख) | जगाद | (अकथयत्, अगच्छत्) |
(ग) | ययौ | (याचितवान्, गतवान्) |
(घ) | अत्तुम् | (खादितुम्, आविष्कर्तुम्) |
(ङ) | मुच्यते | (मुक्तो भवति, मग्नो भवति) |
(च) | ईक्षते | (पश्यति, इच्छति) |
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा पर्यायपदं लिखत-
पत्नी –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______