Advertisements
Advertisements
प्रश्न
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______
उत्तर
अवेला – वेला
APPEARS IN
संबंधित प्रश्न
बुद्धिमती कुत्र व्याघ्र ददर्श?
भामिनी कया विमुक्ता?
प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
सन्धिं / सन्धिविच्छेदं व कुरुत-
पितुर्गृहम् – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
एकैक: – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – यत्र + आस्ते
पाठात् चित्वा पर्यायपदं लिखत-
पत्नी –______
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
प्रथमः – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
उक्त्वा – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
बुद्धिहीना – ______