हिंदी

पाठात् चित्वा विपरीतार्थकं पदं लिखत- अधुना – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अधुना – ______

रिक्त स्थान भरें

उत्तर

अधुना – तदा

shaalaa.com
बुद्धिर्बलवती सदा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 7. (आ) (ग) | पृष्ठ १९

संबंधित प्रश्न

 भामिनी कया विमुक्ता?


व्याघ्रः कस्मात् बिभोति?


 प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?


 व्याघ्रः किं विचार्य पलायित:?


लोके महतो भयात् कः मुच्यते?


बुद्धिमती शृगालं किम् उक्तवती?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

त्वं मानुषात् बिभेषि।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – अन्यः + अपि


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – इति + उक्त्वा 


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – यत्र + आस्ते


पाठात् चित्वा पर्यायपदं लिखत-

शीघ्रम् –______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

प्रथमः – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

बुद्धिहीना – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×