Advertisements
Advertisements
प्रश्न
व्याघ्रः किं विचार्य पलायित:?
उत्तर
काचित् इयम् व्याघ्रमारी इति मत्वा (विचार्य) पलायितः।
APPEARS IN
संबंधित प्रश्न
बुद्धिमती कुत्र व्याघ्र ददर्श?
सर्वदा सर्वकार्येषु का बलवती?
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
लोके महतो भयात् कः मुच्यते?
जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
त्वं मानुषात् बिभेषि।
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
(क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:।
(ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।
(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याप्रम् अपश्यत्।
(ड) व्यात्रं दृष्ट्वा सा पुत्री ताडबन्ती उवाच-अधुना एकमेव व्यात्र॑ विभज्य भुज्यताम्।॥
(च) बुद्धिमती पुत्रद्दयेन उपेता पितुर्गृह प्रति चलिता।
(छ) “त्वं व्याप्रत्रयम् आनेतु” प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धश्रगालक: व्याप्र: पुनः पलायित:।
सन्धिं / सन्धिविच्छेदं व कुरुत-
पितुर्गृहम् – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – अन्यः + अपि
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
पाठात् चित्वा पर्यायपदं लिखत-
शृगालः – ______
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
प्रथमः – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
बुद्धिहीना – ______