हिंदी

अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत- (क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:। (ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम्‌ आगच्छत्‌। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-

(क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:।

(ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।

(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम्‌ आगच्छत्‌।

(घ) मार्गे सा एकं व्याप्रम्‌ अपश्यत्‌।

(ड) व्यात्रं दृष्ट्वा सा पुत्री ताडबन्ती उवाच-अधुना एकमेव व्यात्र॑ विभज्य भुज्यताम्‌।॥

(च) बुद्धिमती पुत्रद्दयेन उपेता पितुर्गृह प्रति चलिता।

(छ) “त्वं व्याप्रत्रयम्‌ आनेतु” प्रतिज्ञाय एकमेव आनीतवान्‌।

(ज) गलबद्धश्रगालक: व्याप्र: पुनः पलायित:।

संक्षेप में उत्तर

उत्तर

(च) बुद्धिमती पुत्रद्वयेन उपेता पितृर्गृह प्रति चलिता।

(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।

(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।

(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।

(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।

(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।

(ज) गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।

shaalaa.com
बुद्धिर्बलवती सदा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 4 | पृष्ठ १७

संबंधित प्रश्न

बुद्धिमती कुत्र व्याघ्र ददर्श?


 भामिनी कया विमुक्ता?


व्याघ्रः कस्मात् बिभोति?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


लोके महतो भयात् कः मुच्यते?


जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?


बुद्धिमती शृगालं किम् उक्तवती?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

तत्र राजसिंहो नाम राजपुत्रः वसति स्म।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

बुद्धिमती चपेटया पुत्रौ प्रहृतवती।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।


अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-

(क) ददर्श (दर्शितवान्, दृष्टवान्)
(ख)  जगाद (अकथयत्, अगच्छत्)
(ग) ययौ (याचितवान्, गतवान्)
(घ)  अत्तुम् (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते (पश्यति, इच्छति)

पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______


पाठात् चित्वा पर्यायपदं लिखत-

शीघ्रम् –______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

प्रथमः – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×