हिंदी

व्याघ्रः कस्मात् बिभोति? - Sanskrit

Advertisements
Advertisements

प्रश्न

व्याघ्रः कस्मात् बिभोति?

एक शब्द/वाक्यांश उत्तर

उत्तर

मानुषात्।

shaalaa.com
बुद्धिर्बलवती सदा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 1. (घ) | पृष्ठ १७

संबंधित प्रश्न

बुद्धिमती कुत्र व्याघ्र ददर्श?


सर्वदा सर्वकार्येषु का बलवती?


 प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


लोके महतो भयात् कः मुच्यते?


जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?


बुद्धिमती शृगालं किम् उक्तवती?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

बुद्धिमती चपेटया पुत्रौ प्रहृतवती।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

त्वं मानुषात् बिभेषि।


सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – इति + उक्त्वा 


पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

प्रथमः – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अधुना – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×