हिंदी

पाठात् चित्वा पर्यायपदं लिखत- शृगालः – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______

रिक्त स्थान भरें

उत्तर

शृगालः – जम्बुक:

shaalaa.com
बुद्धिर्बलवती सदा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 7. (अ) (ख) | पृष्ठ १७

संबंधित प्रश्न

सर्वदा सर्वकार्येषु का बलवती?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


लोके महतो भयात् कः मुच्यते?


जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

बुद्धिमती चपेटया पुत्रौ प्रहृतवती।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

त्वं मानुषात् बिभेषि।


सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – अन्यः + अपि


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – इति + उक्त्वा 


अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-

(क) ददर्श (दर्शितवान्, दृष्टवान्)
(ख)  जगाद (अकथयत्, अगच्छत्)
(ग) ययौ (याचितवान्, गतवान्)
(घ)  अत्तुम् (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते (पश्यति, इच्छति)

पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______


पाठात् चित्वा पर्यायपदं लिखत-

शीघ्रम् –______


पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अधुना – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×