हिंदी

पाठात् चित्वा पर्यायपदं लिखत- पत्नी –______ - Sanskrit

Advertisements
Advertisements

प्रश्न

पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______

रिक्त स्थान भरें

उत्तर

पत्नी – भार्या

shaalaa.com
बुद्धिर्बलवती सदा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 7. (अ) (घ) | पृष्ठ १७

संबंधित प्रश्न

 भामिनी कया विमुक्ता?


सर्वदा सर्वकार्येषु का बलवती?


व्याघ्रः कस्मात् बिभोति?


 प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


 व्याघ्रः किं विचार्य पलायित:?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

बुद्धिमती चपेटया पुत्रौ प्रहृतवती।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।


सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – यत्र + आस्ते


पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______


पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×