हिंदी

प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच? - Sanskrit

Advertisements
Advertisements

प्रश्न

 प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?

एक शब्द/वाक्यांश उत्तर

उत्तर

शृगालम्।

shaalaa.com
बुद्धिर्बलवती सदा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 1. (ङ) | पृष्ठ १७

संबंधित प्रश्न

व्याघ्रः कस्मात् बिभोति?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

तत्र राजसिंहो नाम राजपुत्रः वसति स्म।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

त्वं मानुषात् बिभेषि।


अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-

(क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:।

(ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।

(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम्‌ आगच्छत्‌।

(घ) मार्गे सा एकं व्याप्रम्‌ अपश्यत्‌।

(ड) व्यात्रं दृष्ट्वा सा पुत्री ताडबन्ती उवाच-अधुना एकमेव व्यात्र॑ विभज्य भुज्यताम्‌।॥

(च) बुद्धिमती पुत्रद्दयेन उपेता पितुर्गृह प्रति चलिता।

(छ) “त्वं व्याप्रत्रयम्‌ आनेतु” प्रतिज्ञाय एकमेव आनीतवान्‌।

(ज) गलबद्धश्रगालक: व्याप्र: पुनः पलायित:।


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – इति + उक्त्वा 


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – यत्र + आस्ते


अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-

(क) ददर्श (दर्शितवान्, दृष्टवान्)
(ख)  जगाद (अकथयत्, अगच्छत्)
(ग) ययौ (याचितवान्, गतवान्)
(घ)  अत्तुम् (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते (पश्यति, इच्छति)

पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______


पाठात् चित्वा पर्यायपदं लिखत-

शीघ्रम् –______


पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

प्रथमः – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

बुद्धिहीना – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×