Advertisements
Advertisements
प्रश्न
प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तर
शृगालम्।
APPEARS IN
संबंधित प्रश्न
बुद्धिमती कुत्र व्याघ्र ददर्श?
भामिनी कया विमुक्ता?
व्याघ्रः कस्मात् बिभोति?
व्याघ्रः किं विचार्य पलायित:?
लोके महतो भयात् कः मुच्यते?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
त्वं मानुषात् बिभेषि।
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
(क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:।
(ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।
(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याप्रम् अपश्यत्।
(ड) व्यात्रं दृष्ट्वा सा पुत्री ताडबन्ती उवाच-अधुना एकमेव व्यात्र॑ विभज्य भुज्यताम्।॥
(च) बुद्धिमती पुत्रद्दयेन उपेता पितुर्गृह प्रति चलिता।
(छ) “त्वं व्याप्रत्रयम् आनेतु” प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धश्रगालक: व्याप्र: पुनः पलायित:।
सन्धिं / सन्धिविच्छेदं व कुरुत-
पितुर्गृहम् – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – अन्यः + अपि
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – यत्र + आस्ते
पाठात् चित्वा पर्यायपदं लिखत-
शृगालः – ______
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
उक्त्वा – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
बुद्धिहीना – ______