मराठी

सन्धिं / सन्धिविच्छेदं व कुरुत- पितुर्गृहम् – ______ + ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______

रिकाम्या जागा भरा

उत्तर

पितुहम् – पितुः + गृहम्

shaalaa.com
बुद्धिर्बलवती सदा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 5. (क) | पृष्ठ १८

संबंधित प्रश्‍न

सर्वदा सर्वकार्येषु का बलवती?


व्याघ्रः कस्मात् बिभोति?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


 व्याघ्रः किं विचार्य पलायित:?


लोके महतो भयात् कः मुच्यते?


बुद्धिमती शृगालं किम् उक्तवती?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

तत्र राजसिंहो नाम राजपुत्रः वसति स्म।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

त्वं मानुषात् बिभेषि।


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – यत्र + आस्ते


पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अधुना – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×