Advertisements
Advertisements
प्रश्न
व्याघ्रः किं विचार्य पलायित:?
उत्तर
काचित् इयम् व्याघ्रमारी इति मत्वा (विचार्य) पलायितः।
APPEARS IN
संबंधित प्रश्न
बुद्धिमती कुत्र व्याघ्र ददर्श?
भामिनी कया विमुक्ता?
सर्वदा सर्वकार्येषु का बलवती?
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
लोके महतो भयात् कः मुच्यते?
जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – अन्यः + अपि
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा पर्यायपदं लिखत-
पत्नी –______
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
प्रथमः – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
बुद्धिहीना – ______