मराठी

पाठात् चित्वा पर्यायपदं लिखत- शीघ्रम् –______ - Sanskrit

Advertisements
Advertisements

प्रश्न

पाठात् चित्वा पर्यायपदं लिखत-

शीघ्रम् –______

रिकाम्या जागा भरा

उत्तर

शीघ्रम् – सत्वरम्

shaalaa.com
बुद्धिर्बलवती सदा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 7. (अ) (ग) | पृष्ठ १७

संबंधित प्रश्‍न

 भामिनी कया विमुक्ता?


सर्वदा सर्वकार्येषु का बलवती?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

तत्र राजसिंहो नाम राजपुत्रः वसति स्म।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

बुद्धिमती चपेटया पुत्रौ प्रहृतवती।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

त्वं मानुषात् बिभेषि।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।


सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-

(क) ददर्श (दर्शितवान्, दृष्टवान्)
(ख)  जगाद (अकथयत्, अगच्छत्)
(ग) ययौ (याचितवान्, गतवान्)
(घ)  अत्तुम् (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते (पश्यति, इच्छति)

पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______


पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

प्रथमः – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अधुना – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

बुद्धिहीना – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×