Advertisements
Advertisements
प्रश्न
सन्धिं / सन्धिविच्छेदं व कुरुत-
एकैक: – ______ + ______
उत्तर
एकैकः – एक + एकः
APPEARS IN
संबंधित प्रश्न
भामिनी कया विमुक्ता?
सर्वदा सर्वकार्येषु का बलवती?
व्याघ्रः कस्मात् बिभोति?
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
व्याघ्रः किं विचार्य पलायित:?
लोके महतो भयात् कः मुच्यते?
जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
बुद्धिमती शृगालं किम् उक्तवती?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
सन्धिं / सन्धिविच्छेदं व कुरुत-
पितुर्गृहम् – ______ + ______
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा पर्यायपदं लिखत-
पत्नी –______
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______