मराठी

सन्धिं / सन्धिविच्छेदं व कुरुत- एकैक: – ______ + ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______

रिकाम्या जागा भरा

उत्तर

एकैकः – एक + एकः

shaalaa.com
बुद्धिर्बलवती सदा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 5. (ख) | पृष्ठ १८

संबंधित प्रश्‍न

 भामिनी कया विमुक्ता?


सर्वदा सर्वकार्येषु का बलवती?


व्याघ्रः कस्मात् बिभोति?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


 व्याघ्रः किं विचार्य पलायित:?


लोके महतो भयात् कः मुच्यते?


जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?


बुद्धिमती शृगालं किम् उक्तवती?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।


सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______


पाठात् चित्वा पर्यायपदं लिखत-

शीघ्रम् –______


पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अधुना – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×