Advertisements
Advertisements
प्रश्न
व्याघ्रः कस्मात् बिभोति?
उत्तर
मानुषात्।
APPEARS IN
संबंधित प्रश्न
प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
व्याघ्रः किं विचार्य पलायित:?
बुद्धिमती शृगालं किम् उक्तवती?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
सन्धिं / सन्धिविच्छेदं व कुरुत-
पितुर्गृहम् – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – अन्यः + अपि
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-
(क) | ददर्श | (दर्शितवान्, दृष्टवान्) |
(ख) | जगाद | (अकथयत्, अगच्छत्) |
(ग) | ययौ | (याचितवान्, गतवान्) |
(घ) | अत्तुम् | (खादितुम्, आविष्कर्तुम्) |
(ङ) | मुच्यते | (मुक्तो भवति, मग्नो भवति) |
(च) | ईक्षते | (पश्यति, इच्छति) |
पाठात् चित्वा पर्यायपदं लिखत-
शृगालः – ______
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
प्रथमः – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______