हिंदी

सन्धिं / सन्धिविच्छेदं व कुरुत- ______ – अन्यः + अपि - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – अन्यः + अपि

रिक्त स्थान भरें

उत्तर

अन्योऽपि – अन्यः + अपि

shaalaa.com
बुद्धिर्बलवती सदा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 5. (ग) | पृष्ठ १८

संबंधित प्रश्न

 भामिनी कया विमुक्ता?


व्याघ्रः कस्मात् बिभोति?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

तत्र राजसिंहो नाम राजपुत्रः वसति स्म।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

बुद्धिमती चपेटया पुत्रौ प्रहृतवती।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – यत्र + आस्ते


पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______


पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______


पाठात् चित्वा पर्यायपदं लिखत-

शीघ्रम् –______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अधुना – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

बुद्धिहीना – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×