हिंदी

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत- व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।

एक पंक्ति में उत्तर

उत्तर

कम् दृष्ट्वा धूर्तः शृगालः अवदत्?

shaalaa.com
बुद्धिर्बलवती सदा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 3. (ग) | पृष्ठ १७

संबंधित प्रश्न

बुद्धिमती कुत्र व्याघ्र ददर्श?


 भामिनी कया विमुक्ता?


व्याघ्रः कस्मात् बिभोति?


 व्याघ्रः किं विचार्य पलायित:?


लोके महतो भयात् कः मुच्यते?


बुद्धिमती शृगालं किम् उक्तवती?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

तत्र राजसिंहो नाम राजपुत्रः वसति स्म।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

बुद्धिमती चपेटया पुत्रौ प्रहृतवती।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

त्वं मानुषात् बिभेषि।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।


सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-

(क) ददर्श (दर्शितवान्, दृष्टवान्)
(ख)  जगाद (अकथयत्, अगच्छत्)
(ग) ययौ (याचितवान्, गतवान्)
(घ)  अत्तुम् (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते (पश्यति, इच्छति)

पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______


पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×