हिंदी

बुद्धिमती शृगालं किम् उक्तवती? - Sanskrit

Advertisements
Advertisements

प्रश्न

बुद्धिमती शृगालं किम् उक्तवती?

रिक्त स्थान भरें

उत्तर

बुद्धिमती शृगाल उक्त्वती-“रे रे धूर्त! त्वया मह्यम् पुरा व्याघ्रत्रयं दत्तम्। विश्वास्य अपि अद्य एकम् आनीय कथं यासि इति अधुना वद।

shaalaa.com
बुद्धिर्बलवती सदा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: बुद्धिर्बलवती सदा - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 2. (ङ) | पृष्ठ १७

संबंधित प्रश्न

 भामिनी कया विमुक्ता?


सर्वदा सर्वकार्येषु का बलवती?


व्याघ्रः कस्मात् बिभोति?


 प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?


लोके महतो भयात् कः मुच्यते?


जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-

(क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:।

(ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।

(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम्‌ आगच्छत्‌।

(घ) मार्गे सा एकं व्याप्रम्‌ अपश्यत्‌।

(ड) व्यात्रं दृष्ट्वा सा पुत्री ताडबन्ती उवाच-अधुना एकमेव व्यात्र॑ विभज्य भुज्यताम्‌।॥

(च) बुद्धिमती पुत्रद्दयेन उपेता पितुर्गृह प्रति चलिता।

(छ) “त्वं व्याप्रत्रयम्‌ आनेतु” प्रतिज्ञाय एकमेव आनीतवान्‌।

(ज) गलबद्धश्रगालक: व्याप्र: पुनः पलायित:।


सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – अन्यः + अपि


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – यत्र + आस्ते


पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______


पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______


पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

प्रथमः – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×