Advertisements
Advertisements
Question
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
Solution
बुद्धिमती पुत्रद्वयोपेता पितृर्गह प्रति चलिता।
APPEARS IN
RELATED QUESTIONS
भामिनी कया विमुक्ता?
सर्वदा सर्वकार्येषु का बलवती?
व्याघ्रः कस्मात् बिभोति?
प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
व्याघ्रः किं विचार्य पलायित:?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
(क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:।
(ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।
(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याप्रम् अपश्यत्।
(ड) व्यात्रं दृष्ट्वा सा पुत्री ताडबन्ती उवाच-अधुना एकमेव व्यात्र॑ विभज्य भुज्यताम्।॥
(च) बुद्धिमती पुत्रद्दयेन उपेता पितुर्गृह प्रति चलिता।
(छ) “त्वं व्याप्रत्रयम् आनेतु” प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धश्रगालक: व्याप्र: पुनः पलायित:।
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – अन्यः + अपि
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा पर्यायपदं लिखत-
पत्नी –______
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
प्रथमः – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
उक्त्वा – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
बुद्धिहीना – ______