Advertisements
Advertisements
Question
भामिनी कया विमुक्ता?
One Word/Term Answer
Solution
निजबुद्ध्या।
shaalaa.com
बुद्धिर्बलवती सदा
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
बुद्धिमती कुत्र व्याघ्र ददर्श?
सर्वदा सर्वकार्येषु का बलवती?
व्याघ्रः कस्मात् बिभोति?
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
व्याघ्रः किं विचार्य पलायित:?
लोके महतो भयात् कः मुच्यते?
बुद्धिमती शृगालं किम् उक्तवती?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
सन्धिं / सन्धिविच्छेदं व कुरुत-
एकैक: – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – अन्यः + अपि
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______