English

पाठात् चित्वा पर्यायपदं लिखत- गच्छसि –______ - Sanskrit

Advertisements
Advertisements

Question

पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______

Fill in the Blanks

Solution

गच्छसि – यासि

shaalaa.com
बुद्धिर्बलवती सदा
  Is there an error in this question or solution?
Chapter 2: बुद्धिर्बलवती सदा - अभ्यासः [Page 17]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 7. (अ) (ङ) | Page 17

RELATED QUESTIONS

व्याघ्रः कस्मात् बिभोति?


 प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?


बुद्धिमती शृगालं किम् उक्तवती?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

बुद्धिमती चपेटया पुत्रौ प्रहृतवती।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

त्वं मानुषात् बिभेषि।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।


सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – अन्यः + अपि


पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______


पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

प्रथमः – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×