English

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। (एतस्मिन्नेव काले व्याघ्रचित्रकौ अपि नदीजलं पातुमागतौ एतं विवादं श्रुणुतः वदतः च) - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

(एतस्मिन्नेव काले व्याघ्रचित्रकौ अपि नदीजलं पातुमागतौ एतं विवादं श्रुणुतः वदतः च)
व्याघ्रचित्रकौ -  अरे किं वनराजपदाय सुपात्रं चीयते? एतदर्थं तु आवामेव योग्यौ! यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मतया।
सिंहः - तूष्णीं भव भोः। युवामपि मत्सदृशौ भक्षकौ न तु रक्षकौ। एते वन्यजीवः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्शः प्रचलति।
बकः - सर्वथा सम्यगुक्तम्‌ सिंहमहोदयेन। वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतम्‌ परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम्‌ अत्र तु संशीतिलेशस्यस्यापि अवकाशः एव नास्ति।
सर्वे पक्षिणः - आम्‌ आम्‌-कश्चित् खगः एव वनराजः भविष्यति इति।

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)       2

(क) कौ नदीजलं पातुमागतौ?

(ख) 'तूष्णीं भव' इति कः कथयति?

(ग) किमर्थं सुपात्रं चीयते?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

(क) तत्र किमर्थं विचारविमर्शः प्रचलति?

(ख) अधुना किं निश्चेतव्यम्‌?

(ग) सर्वे पक्षिणः किं कथयन्ति?

(iii) भाषिककार्यम्‌ - (केवलं प्रश्नद्वयम्‌)        2

(क) `एतस्मिन्नेव काले व्याघ्रचित्रकौ अपि नदीजलं पातुम्‌ आगतौ' वाक्ये किं कर्तृपदम्‌ प्रयुक्तम्‌?

(ख) 'पक्षिणः' इति विशेष्यपदस्य विशेषणपदं किम्‌?

(ग) 'कलहम्‌' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?

Comprehension

Solution

(i) 

(क) व्याघ्रचित्रकौ 

(ख) सिंहः 

(ग) वनराजपदाय 

(ii) 

(क) वन्यजीवाः भक्षकं रक्षक पद योग्यं न मन्यते अतएव विचार विमर्शः प्रचलति।

(ख) कोऽपि पक्षी एव वनराजपदाय भवतु इति निश्चेतव्यम्‌।

(ग) सर्वेपक्षिणः कथयन्ति यत्‌ कश्चित्‌ खगः एव वनराजः भविष्यति, इति।

(iii) 

(क) व्याघ्रचित्रकौ कर्तृपदम्‌।

(ख) 'सर्वे' विशेषणपदम्‌।

(ग) 'संशीतिलेशः' पर्यायपदम्‌।

shaalaa.com
  Is there an error in this question or solution?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×