Advertisements
Advertisements
प्रश्न
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ सोमवासरः अस्ति।
विकल्प
कुतः
सहसा
नूनम्
यदि-तर्हि
प्रायः
अद्य
चिरम्
अथ
सर्वत्र
सदा
उत्तर
अद्य सोमवासरः अस्ति।
APPEARS IN
संबंधित प्रश्न
उपसर्गान संयुज्य पदरचनां कुरुत-
- दुर्दशा (______ + ______)
- दुर्बुद्धिः (दु + र्बुद्धिः)
- दुर्जनः (______ + ______)
- दुराचरीः (दु + राचरीः)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
विडाल: मूषकम् ______। (अनु + सृ, लट्)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
क्षम्यताम्, ______ अहं तव ______ करोमि। (निस् + सन्देहम्, सम् + मानम्)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
लोकस्य ______ एव श्रेयस्करम्। (सम् + रक्षणम्)
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
त्वम् ______ गच्छसि?
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ जनाः साक्षराः सन्ति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
ईश्वरः ______ अस्ति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
प्रश्नस्य उत्तरं ______ छात्रः प्रसीदति।
अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत-
एकः चौरः एकस्मिन् गृहे चौर्यं कृत्वा ______ (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं ______ (ग्रह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ______ (पा) तिष्ठति। छात्राः अपि ______ (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं ______ (रक्ष) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ______ (बध्) समर्थः अभवत्।
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | ______ |
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
समाप्य | ______ | _____ |
अधुना एतानि वाक्यानि पठन्तु-
नर्तितुम् – ______ + _______
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
सज्जनानां मैत्री क्रमेण ______ भवति।
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
रम्याः बुद्धिः अत्युत्तमा | ______ | ______ | ______ |
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ जनं पश्य।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
फलेषु आम्रफलम् ______।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अश्वगर्दभयो: मध्ये अश्वः ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
सौन्दर्यमयी कलिका उद्याने शोभते।- ______