हिंदी

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत- पुष्पं ______ गन्धयति। - Sanskrit

Advertisements
Advertisements

प्रश्न

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

पुष्पं ______ गन्धयति।

विकल्प

  • कुतः

  • सहसा

  • नूनम्

  • यदि-तर्हि

  • प्रायः

  • अद्य

  • चिरम्

  • अथ

  • सर्वत्र

  • सदा

MCQ
रिक्त स्थान भरें

उत्तर

पुष्पं सदा गन्धयति।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 4. vii. | पृष्ठ ९८

संबंधित प्रश्न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. विशेषः (वि + शेषः)
  2. विकारः (______+______)
  3. विहारः (वि+हारः)
  4. विवादः (______+______)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

कृषकाः क्षेत्रात्  ______। (आ + गम्, लङ)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

वयं नियमान्  ______ । (परि + पाल, लट)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत- 

______ निर्णयः न करणीयः।


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

अहम् ______ वाराणसी गमिष्यामि।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

 त्वम् ______ गच्छसि?


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

कोलाहलं ______ कुरु।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

रामः रावणं ______ सीतां प्राप्नोत्। 


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

बालाः ______ आगच्छन्ति। (धाव)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

पुष्पं ______ प्रसीदामः। (घ्रा)


अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत-

एकः चौरः एकस्मिन् गृहे चौर्यं कृत्वा ______ (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं ______ (ग्रह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ______ (पा) तिष्ठति। छात्राः अपि ______ (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं ______ (रक्ष) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ______ (बध्) समर्थः अभवत्।


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ ______

अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

जलं ______ छात्रेण कक्षायां स्थीयते। 


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

बालिका दुग्धं पिबति। सा प्रसन्ना भवति।


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

तुला लौहमयी भवति।- ______


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

शान्तिमयं जीवनमेव श्रेयस्करम् – ______ + ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

चतुरा बालिका सम्माननीया। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×