मराठी

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत- पुष्पं ______ गन्धयति। - Sanskrit

Advertisements
Advertisements

प्रश्न

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

पुष्पं ______ गन्धयति।

पर्याय

  • कुतः

  • सहसा

  • नूनम्

  • यदि-तर्हि

  • प्रायः

  • अद्य

  • चिरम्

  • अथ

  • सर्वत्र

  • सदा

MCQ
रिकाम्या जागा भरा

उत्तर

पुष्पं सदा गन्धयति।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 4. vii. | पृष्ठ ९८

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. दुर्दशा  (______ + ______)
  2. दुर्बुद्धिः (दु + र्बुद्धिः)
  3. दुर्जनः (______ + ______)
  4. दुराचरीः (दु + राचरीः)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

कृषकाः क्षेत्रात्  ______। (आ + गम्, लङ)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

सेवकाः स्वामिनम् ______। (उप + से + लट)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

 ______ मम गृहे उत्सवः आसीत्।


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

त्वम् किं ______ गच्छसि?


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

यावत् परीक्षाकालः नायाति. तावत् परिश्रमं कुरु।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

प्रज्ञा ______ आगच्छति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सा कथां ______ श्रावयति। (लिख)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

गायक : गीतं ______ संतुष्टि प्राप्नोति।(ग)


समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत-

छात्रः कक्षायाम् ______ (उत्थाय / उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम ______ (प्रदात्वा / प्रदीय) तं संतोषयति। छात्रः उत्तरं ______ (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः ______ (भूत्वा / भवित्वा) पाठम् च सम्यक् ______ (अवगत्वा / अवगत्य) मृहं गच्छति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

जलं ______ छात्रेण कक्षायां स्थीयते। 


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

सज्जनानां मैत्री क्रमेण ______ भवति। 


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

दीपावल्या प्रकाशेन ______ वीथिषु अमावस्यायाः । 


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-


अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
 वानरस्य दृष्टिः फलम् अस्ति ______ ______ _____

विशेषण-विशेष्य पदानि योजयत-

धनिना राजानम्
गुणिने राज्ञि
रथिनम् पुरूषेण
बलिनि शासकम्
दण्डिनम् नृपाय

अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

अश्वगर्दभयो: मध्ये अश्वः ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×