मराठी

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत- सेवकाः स्वामिनम् ______। (उप + से + लट) - Sanskrit

Advertisements
Advertisements

प्रश्न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

सेवकाः स्वामिनम् ______। (उप + से + लट)

रिकाम्या जागा भरा

उत्तर

सेवकाः स्वामिनम्  उपसेवन्ते

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 1 [पृष्ठ ९४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 1 | Q 2. viii. | पृष्ठ ९४

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. सुगन्धः (सु + गन्धः)
  2. सुकन्या (सु + कन्या)
  3. सुबुद्धिः (सु + बुद्धिः)
  4. सुदर्शन (______+______)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

गङ्गा हिमालयात्  ______________ । (निस् + सृ, लट्)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा

______ अहम् गमिष्यामि ______ सः अत्र आगमिष्यति।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

 ______ सः पुस्तकं पठति।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

कोलाहलं ______ कुरु।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

सुरेशः आपणं गच्छति ______ च मित्रेण सह क्रीडिष्यति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ अद्य वर्षा भविष्यति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ कथा प्रारभ्यतो।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

रामः रावणं ______ सीतां प्राप्नोत्। 


समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत-

छात्रः कक्षायाम् ______ (उत्थाय / उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम ______ (प्रदात्वा / प्रदीय) तं संतोषयति। छात्रः उत्तरं ______ (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः ______ (भूत्वा / भवित्वा) पाठम् च सम्यक् ______ (अवगत्वा / अवगत्य) मृहं गच्छति।


अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

पुस्तकं ______ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

नाटकम्  ______ जनाः प्रसीदन्ति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

उषा गायति। सा उद्याने भ्रमति।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

मोहन: दु:खं सहते। सः ईश्वरं प्रार्थयति।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

गीतासुशीलायाः मध्ये गीता ______।


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

चतुरा बालिका सम्माननीया। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×