मराठी

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत- आद्याहं शीतं न ______। (अनु + भू, लट्) - Sanskrit

Advertisements
Advertisements

प्रश्न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

आद्याहं शीतं न ______। (अनु + भू, लट्)

रिकाम्या जागा भरा

उत्तर

आद्याहं शीतं न अनुभवामि। (अनु + भू, लट्)

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 1 [पृष्ठ ९४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 1 | Q 2. ix. | पृष्ठ ९४

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. अपमानः (अप + मानः)
  2. अपश्यः (______ + ______)
  3. अपकारः (अप + कारः)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

गङ्गा हिमालयात्  ______________ । (निस् + सृ, लट्)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

विडाल: मूषकम्  ______। (अनु + सृ, लट्)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

बीजात् वृक्षः ______। (उद् + भू, लुट)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

लोकस्य ______ एव श्रेयस्करम्। (सम् + रक्षणम्)


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

विद्यालयम् ______ उद्यानमस्ति।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

 ______ सः पुस्तकं पठति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सा कथां ______ श्रावयति। (लिख)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

बालाः ______ आगच्छन्ति। (धाव)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

गायक : गीतं ______ संतुष्टि प्राप्नोति।(ग)


समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत-

छात्रः कक्षायाम् ______ (उत्थाय / उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम ______ (प्रदात्वा / प्रदीय) तं संतोषयति। छात्रः उत्तरं ______ (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः ______ (भूत्वा / भवित्वा) पाठम् च सम्यक् ______ (अवगत्वा / अवगत्य) मृहं गच्छति।


अधुना एतानि वाक्यानि पठन्तु-

नर्तितुम् – ______ + _______


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

रूप्यकाणि ______ श्रमिकः प्रसन्नः भवति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

जलं ______ छात्रेण कक्षायां स्थीयते। 


अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
सिन्हत् कस्य भीतिः न जायते ______ ______ _____

मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

तुला लौहमयी भवति।- ______


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

शान्तिमयं जीवनमेव श्रेयस्करम् – ______ + ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

सः सेविकाम् आकारयति। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×