Advertisements
Advertisements
प्रश्न
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
रूप्यकाणि ______ श्रमिकः प्रसन्नः भवति।
पर्याय
गणयन्
गणयतागणयन्तम्
उत्तर
रूप्यकाणि गणयन् श्रमिकः प्रसन्नः भवति।
APPEARS IN
संबंधित प्रश्न
उपसर्गान संयुज्य पदरचनां कुरुत-
- विशेषः (वि + शेषः)
- विकारः (______+______)
- विहारः (वि+हारः)
- विवादः (______+______)
उपसर्गान संयुज्य पदरचनां कुरुत-
- दुर्दशा (______ + ______)
- दुर्बुद्धिः (दु + र्बुद्धिः)
- दुर्जनः (______ + ______)
- दुराचरीः (दु + राचरीः)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
विडाल: मूषकम् ______। (अनु + सृ, लट्)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
बीजात् वृक्षः ______। (उद् + भू, लुट)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
आद्याहं शीतं न ______। (अनु + भू, लट्)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ प्रातः भ्रमणं कुर्यात्।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
त्वम् किं ______ गच्छसि?
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा |
______ अहम् गमिष्यामि ______ सः अत्र आगमिष्यति।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
कालः वृथा न यापनीयः।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
______ सः पुस्तकं पठति।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
अध्यापकं दृष्ट्वा छात्रः ______ स्थितः।
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
समाप्य | ______ | _____ |
अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-
- गच्छन् बालकः अपतत्। (गम् + शतृ)
- रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
- कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
- हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
वृद्धः ______ बालिकायै आशीर्वचनानि कथयति।
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
रम्याः बुद्धिः अत्युत्तमा | ______ | ______ | ______ |
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
भक्तः ईश्वरस्य भक्तिं करोति | ______ | ______ | _____ |
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ मधुः खादति।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
शान्तिमयं जीवनमेव श्रेयस्करम् – ______ + ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
सभायाम् अनेक विद्वांसः आगच्छन्।- ______