Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
रम्याः बुद्धिः अत्युत्तमा | ______ | ______ | ______ |
उत्तर
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
रम्याः बुद्धिः अत्युत्तमा | बुद्धिः | बुध् | क्तिन् |
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
वयं नियमान् ______ । (परि + पाल, लट)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
विडाल: मूषकम् ______। (अनु + सृ, लट्)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
त्वं कक्षायां पाठं ध्यानेन ______। (अवगम, विधि.)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
बीजात् वृक्षः ______। (उद् + भू, लुट)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
सेवकाः स्वामिनम् ______। (उप + से + लट)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ प्रातः भ्रमणं कुर्यात्।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ अहं संस्कृ तं पठामि।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
पुष्पं ______ गन्धयति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
ईश्वरः ______ अस्ति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
पुष्पं ______ प्रसीदामः। (घ्रा)
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
नाटकं ______ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
सः उपरि ______ (दृश् + शतृ) पतति।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ स्वरूपस्य गर्वः न करणीयः।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अविनाशः स्वकार्ये ______।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
गीतासुशीलायाः मध्ये गीता ______।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
वृक्षेषु देवदारुवृक्षः ______।
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
सभायाम् अनेक विद्वांसः आगच्छन्।- ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
गतवली महिला किम् उक्तवती? ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
बुद्धिमान् बालः पुरस्कारं लभते। ______