मराठी

अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते। नाटकं ______ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

नाटकं ______ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।

पर्याय

  • हसन्तम्

  • पृच्छद्भिः

  • गन्छन्त्या

  • पश्चन्तः

  • यच्छते

MCQ
रिकाम्या जागा भरा

उत्तर

नाटकं पश्चन्तः (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 4 [पृष्ठ १०३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 4 | Q 2. iii. | पृष्ठ १०३

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. विशेषः (वि + शेषः)
  2. विकारः (______+______)
  3. विहारः (वि+हारः)
  4. विवादः (______+______)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

विडाल: मूषकम्  ______। (अनु + सृ, लट्)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

बीजात् वृक्षः ______। (उद् + भू, लुट)


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

पुरा अशोकः नाम राजा आसीत्।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ अद्य वर्षा भविष्यति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ कथा प्रारभ्यतो।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

 श्रोतारः कथा ______ प्रसन्नाः भवन्ति।  (श्रु)


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
समाप्य ______ _____

अधुना एतानि वाक्यानि पठन्तु-

नर्तितुम् – ______ + _______


अधुना एतानि वाक्यानि पठन्तु-

क्रेतुम् – ______ + _______


अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

पुस्तकं ______ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

सः उपरि ______ (दृश् + शतृ) पतति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

उषा गायति। सा उद्याने भ्रमति।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ मधुः खादति। 


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। 


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

शान्तिमयं जीवनमेव श्रेयस्करम् – ______ + ______


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् । –______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

सभायाम् अनेक विद्वांसः आगच्छन्।- ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×