मराठी

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत- ______ अद्य वर्षा भविष्यति। - Sanskrit

Advertisements
Advertisements

प्रश्न

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ अद्य वर्षा भविष्यति।

पर्याय

  • कुतः

  • सहसा

  • नूनम्

  • यदि-तर्हि

  • प्रायः

  • अद्य

  • चिरम्

  • अथ

  • सर्वत्र

  • सदा

MCQ
रिकाम्या जागा भरा

उत्तर

नूनम् अद्य वर्षा भविष्यति।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 4. v. | पृष्ठ ९८

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. विशेषः (वि + शेषः)
  2. विकारः (______+______)
  3. विहारः (वि+हारः)
  4. विवादः (______+______)

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. सुगन्धः (सु + गन्धः)
  2. सुकन्या (सु + कन्या)
  3. सुबुद्धिः (सु + बुद्धिः)
  4. सुदर्शन (______+______)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

छात्राः गुरौ आगते ______। (उत् + स्था, लोट)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

 ______ अपि ______ न करणीयः।   (निर + धनस्य, अप + मानः)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

 ______ मम गृहे उत्सवः आसीत्।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

यावत् परीक्षाकालः नायाति. तावत् परिश्रमं कुरु।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अहं सम्प्रति गृहं गन्तुम् इच्छामि।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

पुरा अशोकः नाम राजा आसीत्।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

विद्यालयम् ______ उद्यानमस्ति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ सोमवासरः अस्ति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

ईश्वरः ______ अस्ति।


समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत-

छात्रः कक्षायाम् ______ (उत्थाय / उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम ______ (प्रदात्वा / प्रदीय) तं संतोषयति। छात्रः उत्तरं ______ (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः ______ (भूत्वा / भवित्वा) पाठम् च सम्यक् ______ (अवगत्वा / अवगत्य) मृहं गच्छति।


अधुना एतानि वाक्यानि पठन्तु-

पातुम् – ______ + _______


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

दीपावल्या प्रकाशेन ______ वीथिषु अमावस्यायाः । 


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-


रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति ______ ______ ______

समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ जनं पश्य।


विशेषण-विशेष्य पदानि योजयत-

धनिना राजानम्
गुणिने राज्ञि
रथिनम् पुरूषेण
बलिनि शासकम्
दण्डिनम् नृपाय

अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

गीतासुशीलायाः मध्ये गीता ______।


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

सौन्दर्यमयी कलिका उद्याने शोभते।- ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.