मराठी

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत- ______ जनाः साक्षराः सन्ति। - Sanskrit

Advertisements
Advertisements

प्रश्न

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ जनाः साक्षराः सन्ति।

पर्याय

  • कुतः

  • सहसा

  • नूनम्

  • यदि-तर्हि

  • प्रायः

  • अद्य

  • चिरम्

  • अथ

  • सर्वत्र

  • सदा

MCQ
रिकाम्या जागा भरा

उत्तर

प्रायः जनाः साक्षराः सन्ति।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 4. iv. | पृष्ठ ९८

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. सुगन्धः (सु + गन्धः)
  2. सुकन्या (सु + कन्या)
  3. सुबुद्धिः (सु + बुद्धिः)
  4. सुदर्शन (______+______)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

आद्याहं शीतं न ______। (अनु + भू, लट्)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

 ______ अपि ______ न करणीयः।   (निर + धनस्य, अप + मानः)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

तव एतावत् ______ यत् मम ______ करोषि ।(दुस् + साहसम्, अप + मानम्)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा

______ अहम् गमिष्यामि ______ सः अत्र आगमिष्यति।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ कथा प्रारभ्यतो।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

प्रश्नस्य उत्तरं ______ छात्रः प्रसीदति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सीता गीतायै पुस्तकं ____ गच्छति। 


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
आरुह्य ______ _____

अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ _____

अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

पिता ______ (हस् + शतृ) पुत्रं पठनाय कथयति।


अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

पुस्तकं ______ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

दीपावल्या प्रकाशेन ______ वीथिषु अमावस्यायाः । 


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

बालिका दुग्धं पिबति। सा प्रसन्ना भवति।


रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति ______ ______ ______

समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ जनं पश्य।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

सर्वेषु छोत्रेषु प्रमोद: ______।


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

अस्य नाटकस्य नायकः कः अस्ति? ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

आचार्यः स्नेहेन पाठयति। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×