Advertisements
Advertisements
प्रश्न
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
आचार्यः स्नेहेन पाठयति। ______
उत्तर
आचार्यः स्नेहेन पाठयति। आचार्या स्नेहेन पाठयति।
APPEARS IN
संबंधित प्रश्न
उपसर्गान संयुज्य पदरचनां कुरुत-
- दुर्दशा (______ + ______)
- दुर्बुद्धिः (दु + र्बुद्धिः)
- दुर्जनः (______ + ______)
- दुराचरीः (दु + राचरीः)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
सेवकाः स्वामिनम् ______। (उप + से + लट)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
एषः मार्गः अतीव ______। (दुर्ग + गमः)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ प्रातः भ्रमणं कुर्यात्।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा |
______ अहम् गमिष्यामि ______ सः अत्र आगमिष्यति।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
कालः वृथा न यापनीयः।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
अद्य प्रभृति अहं धूम्रपान न करष्यिामि।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
प्रज्ञा ______ आगच्छति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ सोमवासरः अस्ति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
ईश्वरः ______ अस्ति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
पुष्पं ______ प्रसीदामः। (घ्रा)
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | ______ |
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
नाटकं ______ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति | ______ | ______ | ______ |
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ जनं पश्य।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अश्वगर्दभयो: मध्ये अश्वः ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
स्वर्णमयम् आभूषणं बहुमूल्यं भवति। - ______
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
तुला लौहमयी भवति।- ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
सभायाम् अनेक विद्वांसः आगच्छन्।- ______