Advertisements
Advertisements
प्रश्न
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
चतुरा बालिका सम्माननीया। ______
उत्तर
चतुरा बालिका सम्माननीया। चतुरः बालकः सम्माननीयः।
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
कृषकाः क्षेत्रात् ______। (आ + गम्, लङ)
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
______ सः पुस्तकं पठति।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
कोलाहलं ______ कुरु।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
अध्यापकं दृष्ट्वा छात्रः ______ स्थितः।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
सुरेशः आपणं गच्छति ______ च मित्रेण सह क्रीडिष्यति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
पुष्पं ______ गन्धयति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
पुष्पं ______ प्रसीदामः। (घ्रा)
समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत-
छात्रः कक्षायाम् ______ (उत्थाय / उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम ______ (प्रदात्वा / प्रदीय) तं संतोषयति। छात्रः उत्तरं ______ (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः ______ (भूत्वा / भवित्वा) पाठम् च सम्यक् ______ (अवगत्वा / अवगत्य) मृहं गच्छति।
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | _____ |
अधुना एतानि वाक्यानि पठन्तु-
द्रष्टुम् – ______ + _______
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
पुस्तकं ______ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
नाटकं ______ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
वृद्धः ______ बालिकायै आशीर्वचनानि कथयति।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ मधुः खादति।
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
सः सेविकाम् आकारयति। ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
अस्य नाटकस्य नायकः कः अस्ति? ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
बुद्धिमान् बालः पुरस्कारं लभते। ______