Advertisements
Advertisements
प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
कृषकाः क्षेत्रात् ______। (आ + गम्, लङ)
उत्तर
कृषकाः क्षेत्रात् आगच्छन्।
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
विडाल: मूषकम् ______। (अनु + सृ, लट्)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
आद्याहं शीतं न ______। (अनु + भू, लट्)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
त्वम् किं ______ गच्छसि?
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा |
______ अहम् गमिष्यामि ______ सः अत्र आगमिष्यति।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
कालः वृथा न यापनीयः।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
पुरा अशोकः नाम राजा आसीत्।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
भवान् ______ आगतः?
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
ईश्वरः ______ अस्ति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
सीता गीतायै पुस्तकं ____ गच्छति।
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | ______ |
अधुना एतानि वाक्यानि पठन्तु-
नर्तितुम् – ______ + _______
अधुना एतानि वाक्यानि पठन्तु-
गन्तुम् – ______ + _______
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
भोजनं ______ (पच् + शतृ) सूदाय शाकानि प्रयच्छ।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
सः उपरि ______ (दृश् + शतृ) पतति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
स्वर्णमयम् आभूषणं बहुमूल्यं भवति। - ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
चतुरा बालिका सम्माननीया। ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
बुद्धिमान् बालः पुरस्कारं लभते। ______