Advertisements
Advertisements
प्रश्न
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
भवान् ______ आगतः?
पर्याय
कुतः
सहसा
नूनम्
यदि-तर्हि
प्रायः
अद्य
चिरम्
अथ
सर्वत्र
सदा
उत्तर
भवान् कुतः आगतः?
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
आद्याहं शीतं न ______। (अनु + भू, लट्)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
तव एतावत् ______ यत् मम ______ करोषि ।(दुस् + साहसम्, अप + मानम्)
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
सः मुहुर्मुहुः किम् पश्यति?
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
अहम् त्वाम् भूयोभूयः नमामि।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
त्वम् ______ गच्छसि?
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
अध्यापकं दृष्ट्वा छात्रः ______ स्थितः।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
प्रश्नस्य उत्तरं ______ छात्रः प्रसीदति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
बालाः ______ आगच्छन्ति। (धाव)
समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत-
छात्रः कक्षायाम् ______ (उत्थाय / उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम ______ (प्रदात्वा / प्रदीय) तं संतोषयति। छात्रः उत्तरं ______ (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः ______ (भूत्वा / भवित्वा) पाठम् च सम्यक् ______ (अवगत्वा / अवगत्य) मृहं गच्छति।
अधुना एतानि वाक्यानि पठन्तु-
पातुम् – ______ + _______
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
पिता ______ (हस् + शतृ) पुत्रं पठनाय कथयति।
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
नाटकं ______ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
नाटकम् ______ जनाः प्रसीदन्ति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
सज्जनानां मैत्री क्रमेण ______ भवति।
विशेषण-विशेष्य पदानि योजयत-
धनिना | राजानम् |
गुणिने | राज्ञि |
रथिनम् | पुरूषेण |
बलिनि | शासकम् |
दण्डिनम् | नृपाय |
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अविनाशः स्वकार्ये ______।
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
अस्य नाटकस्य नायकः कः अस्ति? ______