मराठी

अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत- सः मुहुर्मुहुः किम् पश्यति? - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

सः मुहुर्मुहुः किम् पश्यति?

एक शब्द/वाक्यांश उत्तर

उत्तर

किम्।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 2. ix. | पृष्ठ ९७

संबंधित प्रश्‍न

उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

एषः मार्गः अतीव ______। (दुर्ग + गमः)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ अहं संस्कृ तं पठामि।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

कालः वृथा न यापनीयः।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अद्य प्रभृति अहं धूम्रपान न करष्यिामि।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

कोलाहलं ______ कुरु।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ पिपास अस्ति ______ जलं पिबतु।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

प्रज्ञा ______ आगच्छति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ सोमवासरः अस्ति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

पुष्पं ______ गन्धयति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

प्रश्नस्य उत्तरं ______ छात्रः प्रसीदति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सा कथां ______ श्रावयति। (लिख)


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ _____

अधुना एतानि वाक्यानि पठन्तु-

पातुम् – ______ + _______


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

रूप्यकाणि ______ श्रमिकः प्रसन्नः भवति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

जलं ______ छात्रेण कक्षायां स्थीयते। 


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

भोजनं ______ (पच् + शतृ) सूदाय शाकानि प्रयच्छ।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।


अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
रम्याः बुद्धिः अत्युत्तमा  ______ ______ ______

प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

गतवली महिला किम् उक्तवती? ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

बुद्धिमान् बालः पुरस्कारं लभते। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×