Advertisements
Advertisements
प्रश्न
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।
पर्याय
कम्पमानः
कम्पमानम्
कम्पमानेन
उत्तर
शीतेन कम्पमानं वानरं खगाः गृहनिर्माणाय अकथयन्।
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
वयं नियमान् ______ । (परि + पाल, लट)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
बीजात् वृक्षः ______। (उद् + भू, लुट)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
एषः मार्गः अतीव ______। (दुर्ग + गमः)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ मम गृहे उत्सवः आसीत्।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा |
______ अहम् गमिष्यामि ______ सः अत्र आगमिष्यति।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
सः मुहुर्मुहुः किम् पश्यति?
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
अहं श्वं भ्रमणाय ______ गमिष्यामि।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
पुष्पं ______ गन्धयति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
ईश्वरः ______ अस्ति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
माता पुत्री च ______ नृत्यतः।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
सा कथां ______ श्रावयति। (लिख)
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | _____ |
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
नाटकं ______ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
दीपावल्या प्रकाशेन ______ वीथिषु अमावस्यायाः ।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
बालिका दुग्धं पिबति। सा प्रसन्ना भवति।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ मधुः खादति।
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
______ जगति शोभते।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ स्वरूपस्य गर्वः न करणीयः।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
सर्वेषु छोत्रेषु प्रमोद: ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
तुला लौहमयी भवति।- ______