मराठी

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत- ______ पिपास अस्ति ______ जलं पिबतु। - Sanskrit

Advertisements
Advertisements

प्रश्न

निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ पिपास अस्ति ______ जलं पिबतु।

पर्याय

  • कुतः

  • सहसा

  • नूनम्

  • यदि-तर्हि

  • प्रायः

  • अद्य

  • चिरम्

  • अथ

  • सर्वत्र

  • सदा

MCQ
रिकाम्या जागा भरा

उत्तर

 यदि पिपास अस्ति तर्हि जलं पिबतु।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 4. ii. | पृष्ठ ९८

संबंधित प्रश्‍न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

कृषकाः क्षेत्रात्  ______। (आ + गम्, लङ)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

त्वं कक्षायां पाठं ध्यानेन ______। (अवगम, विधि.)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

बीजात् वृक्षः ______। (उद् + भू, लुट)


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

______ वद। 


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ अद्य वर्षा भविष्यति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ कथा प्रारभ्यतो।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

माता पुत्री च ______ नृत्यतः।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

बालाः ______ आगच्छन्ति। (धाव)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

गायक : गीतं ______ संतुष्टि प्राप्नोति।(ग)


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
आरुह्य ______ _____

अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ _____

अधुना एतानि वाक्यानि पठन्तु-

क्रेतुम् – ______ + _______


अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
 वानरस्य दृष्टिः फलम् अस्ति ______ ______ _____

समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ स्वरूपस्य गर्वः न करणीयः।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

सर्वेषु छोत्रेषु प्रमोद: ______।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

वृक्षेषु देवदारुवृक्षः ______। 


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

सौन्दर्यमयी कलिका उद्याने शोभते।- ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

चतुरा बालिका सम्माननीया। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×