Advertisements
Advertisements
प्रश्न
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ कथा प्रारभ्यतो।
पर्याय
कुतः
सहसा
नूनम्
यदि-तर्हि
प्रायः
अद्य
चिरम्
अथ
सर्वत्र
सदा
उत्तर
अथ कथा प्रारभ्यतो।
APPEARS IN
संबंधित प्रश्न
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
तव एतावत् ______ यत् मम ______ करोषि ।(दुस् + साहसम्, अप + मानम्)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
लोकस्य ______ एव श्रेयस्करम्। (सम् + रक्षणम्)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ अहं संस्कृ तं पठामि।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
त्वम् किं ______ गच्छसि?
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
कालः वृथा न यापनीयः।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ जनाः साक्षराः सन्ति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ सोमवासरः अस्ति।
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
समाप्य | ______ | _____ |
अधुना एतानि वाक्यानि पठन्तु-
गन्तुम् – ______ + _______
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
रूप्यकाणि ______ श्रमिकः प्रसन्नः भवति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
सज्जनानां मैत्री क्रमेण ______ भवति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति | ______ | ______ | ______ |
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अविनाशः स्वकार्ये ______।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अश्वगर्दभयो: मध्ये अश्वः ______।
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
अस्य नाटकस्य नायकः कः अस्ति? ______