मराठी

अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत- कालः वृथा न यापनीयः। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

कालः वृथा न यापनीयः।

एक शब्द/वाक्यांश उत्तर

उत्तर

वृथा।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 2. ii. | पृष्ठ ९६

संबंधित प्रश्‍न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

सेवकाः स्वामिनम् ______। (उप + से + लट)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत- 

______ निर्णयः न करणीयः।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अहं सम्प्रति गृहं गन्तुम् इच्छामि।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

सः मुहुर्मुहुः किम् पश्यति?


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

कोलाहलं ______ कुरु।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

प्रज्ञा ______ आगच्छति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

माता पुत्री च ______ नृत्यतः।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

बालाः ______ आगच्छन्ति। (धाव)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

गायक : गीतं ______ संतुष्टि प्राप्नोति।(ग)


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ ______

अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ _____

अधुना एतानि वाक्यानि पठन्तु-

 गन्तुम् – ______ + _______


अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

मार्गं ______ (प्रच्छ् + शतृ) पथिकैः छायायां विश्राम्यते।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

बालिका दुग्धं पिबति। सा प्रसन्ना भवति।


रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति ______ ______ ______

अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

______ जगति शोभते। 


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

सर्वेषु छोत्रेषु प्रमोद: ______।


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

तुला लौहमयी भवति।- ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

बुद्धिमान् बालः पुरस्कारं लभते। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×