मराठी

कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत- कोलाहलं ______ कुरु। - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

कोलाहलं ______ कुरु।

पर्याय

  • मा

  • एव

MCQ
रिकाम्या जागा भरा

उत्तर

कोलाहलं मा कुरु।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 3. vi. | पृष्ठ ९७

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. अपमानः (अप + मानः)
  2. अपश्यः (______ + ______)
  3. अपकारः (अप + कारः)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

गङ्गा हिमालयात्  ______________ । (निस् + सृ, लट्)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

कृषकाः क्षेत्रात्  ______। (आ + गम्, लङ)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

त्वं कक्षायां पाठं ध्यानेन ______। (अवगम, विधि.)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

आद्याहं शीतं न ______। (अनु + भू, लट्)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

तव एतावत् ______ यत् मम ______ करोषि ।(दुस् + साहसम्, अप + मानम्)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

लोकस्य ______ एव श्रेयस्करम्। (सम् + रक्षणम्)


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

कालः वृथा न यापनीयः।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

पुरा अशोकः नाम राजा आसीत्।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

गायक : गीतं ______ संतुष्टि प्राप्नोति।(ग)


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ ______

अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

पुस्तकं ______ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

मोहन: दु:खं सहते। सः ईश्वरं प्रार्थयति।


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ स्वरूपस्य गर्वः न करणीयः।


विशेषण-विशेष्य पदानि योजयत-

धनिना राजानम्
गुणिने राज्ञि
रथिनम् पुरूषेण
बलिनि शासकम्
दण्डिनम् नृपाय

अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

वृक्षेषु देवदारुवृक्षः ______। 


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

अस्य नाटकस्य नायकः कः अस्ति? ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×