हिंदी

कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत- कोलाहलं ______ कुरु। - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

कोलाहलं ______ कुरु।

विकल्प

  • मा

  • एव

MCQ
रिक्त स्थान भरें

उत्तर

कोलाहलं मा कुरु।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 3. vi. | पृष्ठ ९७

संबंधित प्रश्न

अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अद्य प्रभृति अहं धूम्रपान न करष्यिामि।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

अहं श्वं भ्रमणाय ______ गमिष्यामि। 


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

______ वद। 


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

अध्यापकं दृष्ट्वा छात्रः ______ स्थितः।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ सोमवासरः अस्ति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

ईश्वरः ______ अस्ति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

प्रश्नस्य उत्तरं ______ छात्रः प्रसीदति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सीता गीतायै पुस्तकं ____ गच्छति। 


अधुना एतानि वाक्यानि पठन्तु-

क्रेतुम् – ______ + _______


अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

पिता ______ (हस् + शतृ) पुत्रं पठनाय कथयति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

नाटकम्  ______ जनाः प्रसीदन्ति।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ मधुः खादति। 


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ स्वरूपस्य गर्वः न करणीयः।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

सर्वेषु छोत्रेषु प्रमोद: ______।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

वृक्षेषु देवदारुवृक्षः ______। 


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

स्वर्णमयम् आभूषणं बहुमूल्यं भवति। - ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

सः सेविकाम् आकारयति। ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

चतुरा बालिका सम्माननीया। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×