Advertisements
Advertisements
प्रश्न
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ मधुः खादति।
विकल्प
मधुवान्
मधुमान्
उत्तर
मधुमान् मधुः खादति।
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
आद्याहं शीतं न ______। (अनु + भू, लट्)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
लोकस्य ______ एव श्रेयस्करम्। (सम् + रक्षणम्)
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
कोलाहलं ______ कुरु।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
सुरेशः आपणं गच्छति ______ च मित्रेण सह क्रीडिष्यति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ कथा प्रारभ्यतो।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
ईश्वरः ______ अस्ति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
सा कथां ______ श्रावयति। (लिख)
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | ______ |
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | _____ |
अधुना एतानि वाक्यानि पठन्तु-
क्रेतुम् – ______ + _______
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
पिता ______ (हस् + शतृ) पुत्रं पठनाय कथयति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
सज्जनानां मैत्री क्रमेण ______ भवति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
वृद्धः ______ बालिकायै आशीर्वचनानि कथयति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
सर्वेषु छोत्रेषु प्रमोद: ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
स्वर्णमयम् आभूषणं बहुमूल्यं भवति। - ______