Advertisements
Advertisements
प्रश्न
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
पिता ______ (हस् + शतृ) पुत्रं पठनाय कथयति।
विकल्प
हसन्तम्
पृच्छद्भिः
गन्छन्त्या
पश्चन्तः
यच्छते
उत्तर
पिता हसन्तम् (हस् + शतृ) पुत्रं पठनाय कथयति।
APPEARS IN
संबंधित प्रश्न
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
______ अपि ______ न करणीयः। (निर + धनस्य, अप + मानः)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ निर्णयः न करणीयः।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ गृहम् गच्छ।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
अहम् त्वाम् भूयोभूयः नमामि।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
अध्यापकं दृष्ट्वा छात्रः ______ स्थितः।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
प्रज्ञा ______ आगच्छति।
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | _____ |
अधुना एतानि वाक्यानि पठन्तु-
द्रष्टुम् – ______ + _______
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
रूप्यकाणि ______ श्रमिकः प्रसन्नः भवति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
नाटकम् ______ जनाः प्रसीदन्ति।
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति | ______ | ______ | ______ |
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
वानरस्य दृष्टिः फलम् अस्ति | ______ | ______ | _____ |
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
______ जगति शोभते।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ स्वरूपस्य गर्वः न करणीयः।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
सौन्दर्यमयी कलिका उद्याने शोभते।- ______
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् । –______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
सः सेविकाम् आकारयति। ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
अस्य नाटकस्य नायकः कः अस्ति? ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
आचार्यः स्नेहेन पाठयति। ______