Advertisements
Advertisements
प्रश्न
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् । –______
उत्तर
आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् ।- आनन्द + मयट, सुख + मयट्
APPEARS IN
संबंधित प्रश्न
उपसर्गान संयुज्य पदरचनां कुरुत-
- सुगन्धः (सु + गन्धः)
- सुकन्या (सु + कन्या)
- सुबुद्धिः (सु + बुद्धिः)
- सुदर्शन (______+______)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
त्वं कक्षायां पाठं ध्यानेन ______। (अवगम, विधि.)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
एषः मार्गः अतीव ______। (दुर्ग + गमः)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
क्षम्यताम्, ______ अहं तव ______ करोमि। (निस् + सन्देहम्, सम् + मानम्)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ मम गृहे उत्सवः आसीत्।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
अद्य प्रभृति अहं धूम्रपान न करष्यिामि।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ अद्य वर्षा भविष्यति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ सोमवासरः अस्ति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
सा कथां ______ श्रावयति। (लिख)
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
श्रोतारः कथा ______ प्रसन्नाः भवन्ति। (श्रु)
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
गायक : गीतं ______ संतुष्टि प्राप्नोति।(ग)
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
पिता ______ (हस् + शतृ) पुत्रं पठनाय कथयति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
जलं ______ छात्रेण कक्षायां स्थीयते।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
नाटकम् ______ जनाः प्रसीदन्ति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
दीपावल्या प्रकाशेन ______ वीथिषु अमावस्यायाः ।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
मोहन: दु:खं सहते। सः ईश्वरं प्रार्थयति।
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
भक्तः ईश्वरस्य भक्तिं करोति | ______ | ______ | _____ |
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अविनाशः स्वकार्ये ______।