हिंदी

अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत- रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन् भक्तः ईश्वरस्य भक्तिं करोति ______ ______ _____ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
भक्तः ईश्वरस्य भक्तिं करोति ______ ______ _____
रिक्त स्थान भरें

उत्तर

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
भक्तः ईश्वरस्य भक्तिं करोति भक्तिं भज् क्तिन्
shaalaa.com
उपसर्गाव्ययप्रत्यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 6 [पृष्ठ १०५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 6 | Q 1. iii. | पृष्ठ १०५

संबंधित प्रश्न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

कृषकाः क्षेत्रात्  ______। (आ + गम्, लङ)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

छात्राः गुरौ आगते ______। (उत् + स्था, लोट)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

क्षम्यताम्, ______ अहं तव ______ करोमि। (निस् + सन्देहम्, सम् + मानम्)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

अहम् ______ वाराणसी गमिष्यामि।


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ अहं संस्कृ तं पठामि।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अहं सम्प्रति गृहं गन्तुम् इच्छामि।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

ईषत् हसित्वा सः तस्य उपहासं कृतवान्।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

अहं श्वं भ्रमणाय ______ गमिष्यामि। 


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

भवान्  ______ आगतः?


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ अद्य वर्षा भविष्यति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

माता पुत्री च ______ नृत्यतः।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सीता गीतायै पुस्तकं ____ गच्छति। 


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

 श्रोतारः कथा ______ प्रसन्नाः भवन्ति।  (श्रु)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

पुष्पं ______ प्रसीदामः। (घ्रा)


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

भोजनं ______ (पच् + शतृ) सूदाय शाकानि प्रयच्छ।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

दीपावल्या प्रकाशेन ______ वीथिषु अमावस्यायाः । 


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

वृद्धः ______ बालिकायै आशीर्वचनानि कथयति।


अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
सिन्हत् कस्य भीतिः न जायते ______ ______ _____

मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

तुला लौहमयी भवति।- ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

अस्य नाटकस्य नायकः कः अस्ति? ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×