Advertisements
Advertisements
प्रश्न
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
अस्य नाटकस्य नायकः कः अस्ति? ______
उत्तर
अस्य नाटकस्य नायकः कः अस्ति? अस्य नाटकस्य नायिका का अस्ति?
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
कृषकाः क्षेत्रात् ______। (आ + गम्, लङ)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
छात्राः गुरौ आगते ______। (उत् + स्था, लोट)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
त्वं कक्षायां पाठं ध्यानेन ______। (अवगम, विधि.)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
लोकस्य ______ एव श्रेयस्करम्। (सम् + रक्षणम्)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ अहं संस्कृ तं पठामि।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
अहं सम्प्रति गृहं गन्तुम् इच्छामि।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
त्वम् ______ गच्छसि?
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
सुरेशः आपणं गच्छति ______ च मित्रेण सह क्रीडिष्यति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ जनाः साक्षराः सन्ति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
प्रश्नस्य उत्तरं ______ छात्रः प्रसीदति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
गायक : गीतं ______ संतुष्टि प्राप्नोति।(ग)
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
आरुह्य | ______ | _____ |
अधुना एतानि वाक्यानि पठन्तु-
गन्तुम् – ______ + _______
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
नाटकम् ______ जनाः प्रसीदन्ति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
मोहन: दु:खं सहते। सः ईश्वरं प्रार्थयति।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अविनाशः स्वकार्ये ______।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
सर्वेषु छोत्रेषु प्रमोद: ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
सौन्दर्यमयी कलिका उद्याने शोभते।- ______